Srimad Valmiki Ramayanam

Balakanda Chapter 11

Rishyasrumga arrives in Ayodhya .

With Sanskrit text in Devanagari , Telugu and Kannada

बालकांड
एकादश सर्गः

भूय एवहि राजेंद्र शृणुमे वचनं हितम् ।
यथा स देवप्रवरः कथायां एवमब्रवीत् ॥

Oh King of Kings ! Please listen to my words. The wise seer in his discourse also told the following.

इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः ।
राजा दशरथो नाम्ना श्रीमान् सत्यप्रतिश्रवः ॥
अंगराज्येन सख्यं च तस्य राज्ञो भविष्यति ।
कन्याचास्य महाभागा शांता नाम भविष्यति ॥
पुत्रस्तु सः अंगराजस्य रोमपाद इति श्रुतः ।
तं स राजा दशरथो गमिष्यति महायशाः ॥

" In the line of Ikshwakus there will be a King named Dasaratha who will be known as a righteous and follower of truth. That king develops friendship with the ruler of Anga and he will have a daughter by name Shanta. That king of Anga has a son Romapada who becomes the ruler. Dasaratha approaches Romapada.

अनपत्योsस्मि धर्मात्मान् शांता भर्ता ममक्रतुम् ।
अहरेत त्वयाsज्ञप्तः संतानार्थं कुलस्य च ॥
श्रुत्वा राज्ञोsथ तद्वाक्यं मनसा स विचिंत्य च ।
प्रदास्यते पुत्त्रवंतं शांताभर्तारमात्मवान् ॥
प्रतिगृह्य च तं विप्रं स राजा विगत ज्वरः ।
अहरिष्यति तं यज्ञं प्रहृष्टे नांतरात्मना ॥

"Oh The righteous one ! I do not have progeny . Let the husband of your daughter Shanta be permitted to perform the sacrifice for the propagation of my race". Hearing those words of the King Dasaratha and having thought over the same the King Romapada sends the husband of Shanta to participate in the sacrifice for extending the line of Ikshwakus. Rid of his worries Dasaratha takes along that Brahman for performing the sacrifice."

तं च राजा दशरथो यष्टुकामः कृतांजलिः ।
ऋष्यशृंगं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ॥
यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः ।
लभते च स तं कामं द्विजमुख्याद्विशां पतिः ॥
पुत्त्राश्चास्य भविष्यंति चत्वारो अमितविक्रमाः ।
वंश प्रतिष्ठानकराः सर्वलोकेषु विश्रुताः ॥

King Dasaratha desirous of performing the sacrifice requests with folded hands that Brahman for conducting the sacrifice for obtaining progeny. With the help of that Brahman the king succeeds in getting his wishes fulfilled. That king will have four valorous sons. They will enhance the prestige of the Ikshwakus. They will be known in all the three worlds.

एवं स देवप्रवरः पूर्वं कथितवान् कथाम् ।
सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ॥
स त्वं पुरुष शार्दूल तमानय सुसत्कृतम् ।
स्वयमेव महाराज गत्वा स बलवाहनः ॥
अनुमान्य वशिष्ठं च सूतवाक्यं निशम्य च ।
( वसिष्ठेनाभ्यनुज्ञातो राजा संपूर्णमानसः )
सांतःपुर स्सहामात्यः प्रययौ यत्र स द्विजः ॥

Oh King! That is prophecy the wise seer told in the earlier Yuga . Oh King you should yourself along with your forces go forthwith and bring the Sage Rishyasrumga." Following the advice of Sumantra, king Dasaratha having taken the permission of Sage Vashista went along with his ministers as well as his queens to the place of that Brahman.

वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः ।
अभिचक्राम तं देशं यत्रवै मुनिपुंगवः ॥
आसाद्य तं द्विजश्रेष्ठं रोमपाद समीपगम् ।
ऋषिपुत्रं ददर्शादौ दीप्यमानमिवानलम् ॥
ततो राजा यथा न्यायं पूजां चक्रे विशेषतः ।
सखित्वात् तस्य वै राज्ञः प्रहृष्टेनांतरात्मना ॥

Crossing the lakes and rivers slowly the king reached the place where the seer is staying. The king saw the Brahman resplendent as fire sitting near the King Romapada. The king Romapada there upon offered special worship to King Dasaratha remembering his friendship with him.

रोमपादेन चाख्यातम् ऋषिपुत्राय धीमते ।
सख्यं सबंधकं चैव तदा तं प्रत्यपूजयत् ॥
एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः ।
सप्ताष्टदिवसान् राजा राजानम् इदमब्रवीत् ॥

Romapada enlightened Rishyasrumga about his friendship with king Dasaratha. Then the seer offered worship to the king Dasaratha. Having thus received the worship of the king Romapada, and spent seven eight days, king Dasaratha spoke to Romapada.

शांता तव सुता राजन् सह भर्त्रा विशांपते ।
मदीयं नगरं यातु कार्यं हि महदुद्यतम् ॥
तथेति राजा संश्रुत्य गमनं तस्य धीमतः ।
उवाच वचनं विप्रं गच्चत्वं सह भार्यया ॥
ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा ।
स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया ॥
ता वन्योन्यांजलिं कृत्वा स्नेहात् संश्लिष्य चोरसा ।
ननंदतुर्दशरथो रोमपादश्च वीर्यवान् ॥

Oh King Please send your daughter and her husband to our kingdom since a great event is to take place there. Romapada gave his agreement for Rishyasrumga to proceed to Ayodhya. The son of the seer too agreed and proceeded to Ayodhya along with his wife. Greeting with palms joined and embracing each other both Romapada and mighty Dasaratha rejoiced.

तत सुहृदमापृच्छ्य प्रस्थितो रघुनंदनः ।
पौरेभ्यः प्रेषयामास दूतान् वै शीघ्रगामिनः ॥
क्रियतां नगरं सर्वं क्षिप्रमेव स्वलंकृतम् ।
धूपितं सिक्तसम्मृष्टं पताकाभिरलंकृतम् ॥
ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् ।
तथा प्रचक्रुः तत्सर्वं राज्ञा यत्प्रेषितं तदा ॥

There after having taken leave of his friend King Dasarath started his return journey. Then he sent message through swift footed carriers . ' Let the whole city be decorated . Decorated with flags and banners'. Hearing the news of the return of the king the citizen were delighted and decorated accordingly.

ततः स्वलंकृतं राजा नगरं प्रविवेश ह ।
शंख दुंदुभिनिर्घोषैः पुरस्त्कृत्य द्विजर्षभम्॥
ततः प्रमुदिताः सर्वे दृष्ट्वा तं नागराद्विजम् ।
प्रवेश्यमानं सत्कृत्य नरेंद्रेणेंद्रकर्मणा ॥
अंतः पुरं प्रवेश्यैनं पूजां कृत्वा च शास्त्रतः।
कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् ॥

Then amid blaring of conches and kettle drums king Dasaratha entered the city keeping the Best of the Brahmins at the head of the procession. Seeing the king who is as powerful as Indra bringing the best
of the Brahmins, the citizen were delighted. Entering the palaces and having brought and worshipped the best of the Brahmins as ordained , the king felt as though he accomplished his objective.

अंतःपुरस्त्रियः सर्वाः शांतां दृष्ट्वा तथागतम् ।
सहभर्ता विशालाक्षीं प्रीत्याsनंदं उपागमन् ॥
पूज्यमाना च ताभिः सा राज्ञा चैव विशेषतः ।
उपवास तत्र सुखिता कंचित्कालं सहर्त्विजा ॥

The ladies of the palaces too were delighted to see Shanta the wife of the Seer. The ladies of the palaces as well as Dasaratha worshipped Shanta . She spent some time there along with her husband

|| इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे एकादश सर्गः ॥
|| समाप्तं ॥ ।
॥ऒम् तत् सत् ॥


|| om tat sat ||